A 181-10 Mallādarśa

Manuscript culture infobox

Filmed in: A 181/10
Title: Mallādarśa
Dimensions: 33 x 12.5 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5089
Remarks:

Reel No. A 181/10

Inventory No. 34342

Title Mallādarśa

Remarks commentary on the Śivatāṇḍava with the root text

Author Premanidhi

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33 x 12.5 cm

Binding Hole none

Folios 61

Lines per Folio 11–18

Foliation figures in the lower right-hand margin under rāmaḥ

Scribe Jagannātha Śarman

Date of Copying ŚS 1747

Place of Copying Kāntipura

Place of Deposit NAK

Accession No. 5/5089

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ
śrītripurasuṃdaryai namaḥ

svabhaktatvābhāve py aparasuraraktatvavirahāt
svapālyatvaṃ matvā ruciratamakāmān anu janam
prayacchaṃtaṃ tvayy apy akṛtavasatīn satvarataraṃ
patiṃ māhiṣmatyāḥ kam api bhaja cetaḥ pratidinam 1

kauberyyāṃ diśi tākamety abhidhayā khyāto sti kaścid girir
gaṃḍakyāḥ savidhe hi tatra nṛpatiḥ śrīsāhamallo bhavat
yaṃ prāpyāmṛtabhānubhānubalabhṛt kaṃdarppakalpadrutā
saṃdehaṃ bahuvedino pi manujā ākalpam āpedire 2 (fol. 1v1–3)

End

yasyodyotamatī satī guṇavatī mātā pitomāpatir
nāna(!) premanidhīti paṃthakulabhūḥ kūrmācalo janmabhūḥ |

tenāṣṭābdhiṣaḍinduśākagamitānyorggādyatithyarkaniṭ(!)
kāle śrīśivatāṃḍavasya vihitaṃ saṭṭappaṇaṃ(!) satvaraṃ 3

śivatāṇḍavaṭīkāsau mallādarśābhidhā cārṣī ||
premanidhiśarmavihitā pūrṇā syāt tuṣṭidā viṣṇoḥ 4 (fol. 61v9–11)

Colophon

iti premanidhiśarmanirmito mallādarśaḥ saṃpūrṇaḥ ||    ||
śrīśāke 1747 māsi mārgaśīrṣakṛṣṇāṣṭamīravau likhitaṃ jagannāthaśarmaṇā⟨ḥ⟩ kāntipuranagare vidyā .. .e śubham || (fol. 61v11)

Microfilm Details

Reel No. A 181/10

Date of Filming 25-10-1971

Exposures 65

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by ??/MD

Date 12-07-2013