A 181-10 Mallādarśa
Manuscript culture infobox
Filmed in: A 181/10
Title: Mallādarśa
Dimensions: 33 x 12.5 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5089
Remarks:
Reel No. A 181/10
Inventory No. 34342
Title Mallādarśa
Remarks commentary on the Śivatāṇḍava with the root text
Author Premanidhi
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33 x 12.5 cm
Binding Hole none
Folios 61
Lines per Folio 11–18
Foliation figures in the lower right-hand margin under rāmaḥ
Scribe Jagannātha Śarman
Date of Copying ŚS 1747
Place of Copying Kāntipura
Place of Deposit NAK
Accession No. 5/5089
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrītripurasuṃdaryai namaḥ
svabhaktatvābhāve py aparasuraraktatvavirahāt
svapālyatvaṃ matvā ruciratamakāmān anu janam
prayacchaṃtaṃ tvayy apy akṛtavasatīn satvarataraṃ
patiṃ māhiṣmatyāḥ kam api bhaja cetaḥ pratidinam 1
kauberyyāṃ diśi tākamety abhidhayā khyāto sti kaścid girir
gaṃḍakyāḥ savidhe hi tatra nṛpatiḥ śrīsāhamallo bhavat
yaṃ prāpyāmṛtabhānubhānubalabhṛt kaṃdarppakalpadrutā
saṃdehaṃ bahuvedino pi manujā ākalpam āpedire 2
(fol. 1v1–3)
End
yasyodyotamatī satī guṇavatī mātā pitomāpatir
nāna(!) premanidhīti paṃthakulabhūḥ kūrmācalo janmabhūḥ |
tenāṣṭābdhiṣaḍinduśākagamitānyorggādyatithyarkaniṭ(!)
kāle śrīśivatāṃḍavasya vihitaṃ saṭṭappaṇaṃ(!) satvaraṃ 3
śivatāṇḍavaṭīkāsau mallādarśābhidhā cārṣī ||
premanidhiśarmavihitā pūrṇā syāt tuṣṭidā viṣṇoḥ 4 (fol. 61v9–11)
Colophon
iti premanidhiśarmanirmito mallādarśaḥ saṃpūrṇaḥ || ||
śrīśāke 1747 māsi mārgaśīrṣakṛṣṇāṣṭamīravau likhitaṃ jagannāthaśarmaṇā⟨ḥ⟩ kāntipuranagare vidyā .. .e śubham || (fol. 61v11)
Microfilm Details
Reel No. A 181/10
Date of Filming 25-10-1971
Exposures 65
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by ??/MD
Date 12-07-2013